B 120-4 Kulārṇavatantra

Manuscript culture infobox

Filmed in: B 120/4
Title: Kulārṇavatantra
Dimensions: 28.5 x 9.5 cm x 111 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/64
Remarks:

Reel No. B 120-4

Inventory No. 36690

Title Kulārṇavatantra

Subject Śaivatantra

Language Sanskrit

Reference SSP p.26b, no. 1295

Manuscript Details

Script devanagari Newari

Material paper

State complete

Size 28.5 x 9.5 cm

Folios 111

Lines per Folio 8–9

Foliation figures on the verso, in the upper left-hand margin under the marginal title kurṇa. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 1/64

Manuscript Features

Text appears in Newari script in exp. 13b–62v and rest exposures in Devanagari script.

Excerpts

Beginning

oṃ namaḥ śrīparadevatāyai ||   ||

guruṃ gaṇapatiṃ durgāṃ vaṭukaṃ śivam acyutaṃ ||

brahmāṇaṃ girijāṃ lakṣmīṃ vāṇīṃ vande vibhūtaye

anādyāyākhi(2)lādyāya māyine gatamāyine ||

arūpāya sarūpāya śivāya gurave namaḥ ||

parāprāsādamantrāya saccidānandacetase

agnīṣo(3)mātmarūpāya tryaṃbakāya namo namaḥ || (fol. 1v1–3)

End

sādhakānāṃ hitārthāya bhuktimuktiphalaikṣiṇāṃ ||

yaś corddhvāmnāya(6)māhātmyaṃ paṭhitvā cakrasannidhau ||

saktyā (!) paramayā devi yaḥ śṛṇoti sa kaulikaḥ ||

vratadānatapas tīrthayajñadānārccanādiṣu ||

ta(7)tphalaṃ koṭiguṇitaṃ labhate nātra śaṃsayaḥ ||

tatsannidhau sa nivasen nātra kāryyā vicāraṇā || (fol. 110v5–7)

Colophon

|| iti śrīkulārṇave ma(1)hārahasye sapādalakṣagranthe pañcamakhaṇḍe nāmavāsanādikathanaṃ nāma saptadaśollāsa (!) samāpta (!) śubham ○ ❁ ○ ||     || (fol. 110v7 and 111r1)

Microfilm Details

Reel No. B 120/4

Date of Filming 08-10-1971

Exposures 113

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 27-07-2007

Bibliography